Original

स हि प्राप्तं न जानीते कालं कालविदां वरः ।विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ ८ ॥

Segmented

स हि प्राप्तम् न जानीते कालम् काल-विदाम् वरः विश्वामित्रो महा-तेजाः किम् पुनः यः पृथग्जनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
कालम् काल pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
यः यद् pos=n,g=m,c=1,n=s
पृथग्जनः पृथग्जन pos=n,g=m,c=1,n=s