Original

घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण ।अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ ७ ॥

Segmented

घृताच्याम् किल संसक्तो दश-वर्षाणि लक्ष्मण अहो ऽमन्यत धर्म-आत्मा विश्वामित्रो महा-मुनिः

Analysis

Word Lemma Parse
घृताच्याम् घृताची pos=n,g=f,c=7,n=s
किल किल pos=i
संसक्तो संसञ्ज् pos=va,g=m,c=1,n=s,f=part
दश दशन् pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
अहो अहो pos=i
ऽमन्यत मन् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s