Original

सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् ।प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ ६ ॥

Segmented

सु दुःखम् शायितः पूर्वम् प्राप्य इदम् सुखम् उत्तमम् प्राप्त-कालम् न जानीते विश्वामित्रो यथा मुनिः

Analysis

Word Lemma Parse
सु सु pos=i
दुःखम् दुःखम् pos=i
शायितः शायय् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
प्राप्य प्राप् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s