Original

रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ।प्राप्तवानिह सुग्रीवो रुमां मां च परंतप ॥ ५ ॥

Segmented

राम-प्रसादात् कीर्तिम् च कपि-राज्यम् च शाश्वतम् प्राप्तवान् इह सुग्रीवो रुमाम् माम् च परंतप

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
कपि कपि pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
रुमाम् रुमा pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s