Original

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ ४ ॥

Segmented

उपकारम् कृतम् वीरो न अपि अयम् विस्मृतः कपिः रामेण वीर सुग्रीवो यद् अन्यैः दुष्करम् रणे

Analysis

Word Lemma Parse
उपकारम् उपकार pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विस्मृतः विस्मृ pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s