Original

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ ३ ॥

Segmented

न एव अकृतज्ञः सुग्रीवो न शठो न अपि दारुणः न एव अनृत-कथः वीर न जिह्मः च कपि-ईश्वरः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अकृतज्ञः अकृतज्ञ pos=a,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
pos=i
शठो शठ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
अनृत अनृत pos=n,comp=y
कथः कथा pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
जिह्मः जिह्म pos=a,g=m,c=1,n=s
pos=i
कपि कपि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s