Original

तव हि मुखमिदं निरीक्ष्य कोपात्क्षतजनिभे नयने निरीक्षमाणाः ।हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ २३ ॥

Segmented

तव हि मुखम् इदम् निरीक्ष्य कोपात् क्षतज-निभे नयने निरीक्षमाणाः हरि-वर-वनिताः न यान्ति शान्तिम् प्रथम-भयस्य हि शङ्किताः स्म सर्वाः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
मुखम् मुख pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
कोपात् कोप pos=n,g=m,c=5,n=s
क्षतज क्षतज pos=n,comp=y
निभे निभ pos=a,g=n,c=2,n=d
नयने नयन pos=n,g=n,c=2,n=d
निरीक्षमाणाः निरीक्ष् pos=va,g=m,c=1,n=p,f=part
हरि हरि pos=n,comp=y
वर वर pos=a,comp=y
वनिताः वनिता pos=n,g=f,c=1,n=p
pos=i
यान्ति या pos=v,p=3,n=p,l=lat
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
प्रथम प्रथम pos=a,comp=y
भयस्य भय pos=n,g=n,c=6,n=s
हि हि pos=i
शङ्किताः शङ्क् pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p