Original

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम ।कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ २२ ॥

Segmented

ऋक्ष-कोटि-सहस्राणि गोलाङ्गूल-शतानि च अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिंदम कोट्यो ऽनेकास् तु काकुत्स्थ कपीनाम् दीप्त-तेजस्

Analysis

Word Lemma Parse
ऋक्ष ऋक्ष pos=n,comp=y
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
गोलाङ्गूल गोलाङ्गूल pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपयास्यन्ति उपया pos=v,p=3,n=p,l=lrt
जहि हा pos=v,p=2,n=s,l=lot
कोपम् कोप pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
कोट्यो कोटि pos=n,g=f,c=1,n=p
ऽनेकास् अनेक pos=a,g=f,c=1,n=p
तु तु pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
कपीनाम् कपि pos=n,g=m,c=6,n=p
दीप्त दीप् pos=va,comp=y,f=part
तेजस् तेजस् pos=n,g=m,c=6,n=p