Original

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् ।राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ २० ॥

Segmented

तांः च प्रतीक्षमाणो ऽयम् विक्रान्तान् सु महा-बलान् राघवस्य अर्थ-सिद्धि-अर्थम् न निर्याति हरि-ईश्वरः

Analysis

Word Lemma Parse
तांः तद् pos=n,g=m,c=2,n=p
pos=i
प्रतीक्षमाणो प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
विक्रान्तान् विक्रम् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
राघवस्य राघव pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
निर्याति निर्या pos=v,p=3,n=s,l=lat
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s