Original

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः ।आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् ॥ १९ ॥

Segmented

त्वद्-सहाय-निमित्तम् वै प्रेषिता हरि-पुंगवाः आनेतुम् वानरान् युद्धे सु बहून् हरि-यूथपान्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
सहाय सहाय pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
वै वै pos=i
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
हरि हरि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
आनेतुम् आनी pos=vi
वानरान् वानर pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
हरि हरि pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p