Original

एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः ।आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम् ॥ १८ ॥

Segmented

एवम् आख्यातवान् वाली स ह्य् अभिज्ञो हरि-ईश्वरः आगमस् तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्य् अहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आख्यातवान् आख्या pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अभिज्ञो अभिज्ञ pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
आगमस् आगम pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
व्यक्तः व्यक्त pos=a,g=m,c=1,n=s
श्रवात् श्रव pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ब्रवीम्य् ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s