Original

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ १७ ॥

Segmented

ते न शक्या रणे हन्तुम् असहायेन लक्ष्मण रावणः क्रूर-कर्मा च सुग्रीवेण विशेषतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
शक्या शक्य pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
हन्तुम् हन् pos=vi
असहायेन असहाय pos=a,g=m,c=3,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
रावणः रावण pos=n,g=m,c=1,n=s
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
pos=i
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
विशेषतः विशेषतः pos=i