Original

अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः ।न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६ ॥

Segmented

अहत्वा तांः च दुर्धर्षान् राक्षसान् कामरूपिणः न शक्यो रावणो हन्तुम् येन सा मैथिली हृता

Analysis

Word Lemma Parse
अहत्वा अहत्वा pos=i
तांः तद् pos=n,g=m,c=2,n=p
pos=i
दुर्धर्षान् दुर्धर्ष pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=2,n=p
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
येन यद् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
मैथिली मैथिली pos=n,g=f,c=1,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part