Original

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् ।अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ १५ ॥

Segmented

शत-कोटि-सहस्राणि लङ्कायाम् किल रक्षसाम् अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
किल किल pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
षट्त्रिंशत् षट्त्रिंशत् pos=n,g=f,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
pos=i