Original

रुमां मां कपिराज्यं च धनधान्यवसूनि च ।रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ १३ ॥

Segmented

रुमाम् माम् कपि-राज्यम् च धन-धान्य-वसूनि च राम-प्रिय-अर्थम् सुग्रीवस् त्यजेद् इति मतिः मम

Analysis

Word Lemma Parse
रुमाम् रुमा pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
कपि कपि pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i
राम राम pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
त्यजेद् त्यज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s