Original

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ १२ ॥

Segmented

प्रसादये त्वाम् धर्म-ज्ञ सुग्रीव-अर्थे समाहिता महान् रोष-समुत्पन्नः संरम्भस् त्यज्यताम् अयम्

Analysis

Word Lemma Parse
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
सुग्रीव सुग्रीव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समाहिता समाहित pos=a,g=f,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
रोष रोष pos=n,comp=y
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
संरम्भस् संरम्भ pos=n,g=m,c=1,n=s
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s