Original

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ११ ॥

Segmented

सत्त्व-युक्ताः हि पुरुषास् त्वद्विधाः पुरुष-ऋषभ अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
पुरुषास् पुरुष pos=n,g=m,c=1,n=p
त्वद्विधाः त्वद्विध pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अविमृश्य अविमृश्य pos=i
pos=i
रोषस्य रोष pos=n,g=m,c=6,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
वश्यताम् वश्यता pos=n,g=f,c=2,n=s