Original

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ १० ॥

Segmented

न च रोष-वशम् तात गन्तुम् अर्हसि लक्ष्मण निश्चय-अर्थम् अविज्ञाय सहसा प्राकृतो यथा

Analysis

Word Lemma Parse
pos=i
pos=i
रोष रोष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
निश्चय निश्चय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
यथा यथा pos=i