Original

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ १ ॥

Segmented

तथा ब्रुवाणम् सौमित्रिम् प्रदीप्तम् इव तेजसा अब्रवील् लक्ष्मणम् तारा ताराधिप-निभ-आनना

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
अब्रवील् ब्रू pos=v,p=3,n=s,l=lan
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
तारा तारा pos=n,g=f,c=1,n=s
ताराधिप ताराधिप pos=n,comp=y
निभ निभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s