Original

शतमश्वानृते हन्ति सहस्रं तु गवानृते ।आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ९ ॥

Segmented

शतम् अश्व-अनृते हन्ति सहस्रम् तु गवानृते आत्मानम् स्व-जनम् हन्ति पुरुषः पुरुष-अनृते

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=2,n=s
अश्व अश्व pos=n,comp=y
अनृते अनृत pos=n,g=n,c=7,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
गवानृते गवानृत pos=n,g=n,c=7,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अनृते अनृत pos=n,g=n,c=7,n=s