Original

यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् ।मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ ८ ॥

Segmented

यस् तु राजा स्थितो ऽधर्मे मित्राणाम् उपकारिणाम् मिथ्याप्रतिज्ञाम् कुरुते को नृशंसतरस् ततः

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽधर्मे अधर्म pos=n,g=m,c=7,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
उपकारिणाम् उपकारिन् pos=a,g=m,c=6,n=p
मिथ्याप्रतिज्ञाम् मिथ्याप्रतिज्ञ pos=a,g=f,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
को pos=n,g=m,c=1,n=s
नृशंसतरस् नृशंसतर pos=a,g=m,c=1,n=s
ततः ततस् pos=i