Original

सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः ।कृतज्ञः सत्यवादी च राजा लोके महीयते ॥ ७ ॥

Segmented

सत्त्व-अभिजन-सम्पन्नः स अनुक्रोशः जित-इन्द्रियः कृतज्ञः सत्य-वादी च राजा लोके महीयते

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
अभिजन अभिजन pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat