Original

रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ ६ ॥

Segmented

रुमा द्वितीयम् सुग्रीवम् नारी-मध्य-गतम् स्थितम् अब्रवील् लक्ष्मणः क्रुद्धः स तारम् शशिनम् यथा

Analysis

Word Lemma Parse
रुमा रुमा pos=n,g=f,c=2,n=p
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
नारी नारी pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अब्रवील् ब्रू pos=v,p=3,n=s,l=lan
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
तारम् तारा pos=n,g=m,c=2,n=s
शशिनम् शशिन् pos=n,g=m,c=2,n=s
यथा यथा pos=i