Original

संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः ।बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ ५ ॥

Segmented

संरक्त-नयनः श्रीमान् विचचाल कृत-अञ्जलिः बभूव अवस्थितः तत्र कल्पवृक्षो महान् इव

Analysis

Word Lemma Parse
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विचचाल विचल् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
कल्पवृक्षो कल्पवृक्ष pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
इव इव pos=i