Original

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव ॥ ४ ॥

Segmented

उत्पतन्तम् रुमा-प्रभृतयः रुमाप्रभृतयः सुग्रीवम् गगने पूर्णम् चन्द्रम् तारा-गणाः इव

Analysis

Word Lemma Parse
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
रुमा रुमा pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=f,c=1,n=p
रुमाप्रभृतयः स्त्री pos=n,g=f,c=1,n=p
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
गगने गगन pos=n,g=n,c=7,n=s
पूर्णम् पूर्ण pos=a,g=m,c=2,n=s
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
तारा तारा pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i