Original

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥ ३ ॥

Segmented

उत्पपात हरि-श्रेष्ठः हित्वा सौवर्णम् आसनम् महान् महा-इन्द्रस्य यथा सु अलंकृतः इव ध्वजः

Analysis

Word Lemma Parse
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
हित्वा हा pos=vi
सौवर्णम् सौवर्ण pos=a,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
महान् महत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
यथा यथा pos=i
सु सु pos=i
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s