Original

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥ २ ॥

Segmented

क्रुद्धम् निःश्वसमानम् तम् प्रदीप्तम् इव तेजसा भ्रातुः व्यसन-संतप्तम् दृष्ट्वा दशरथ-आत्मजम्

Analysis

Word Lemma Parse
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
निःश्वसमानम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
व्यसन व्यसन pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s