Original

न नूनमिक्ष्वाकुवरस्य कार्मुकाच्च्युताञ्शरान्पश्यसि वज्रसंनिभान् ।ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे ॥ १९ ॥

Segmented

न नूनम् इक्ष्वाकु-वरस्य कार्मुकाच् च्युताञ् शरान् पश्यसि वज्र-संनिभान् ततः सुखम् नाम निषेवसे सुखी न राम-कार्यम् मनसा अपि अवेक्षसे

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वरस्य वर pos=a,g=m,c=6,n=s
कार्मुकाच् कार्मुक pos=n,g=n,c=5,n=s
च्युताञ् च्यु pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat
वज्र वज्र pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p
ततः ततस् pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
नाम नाम pos=i
निषेवसे निषेव् pos=v,p=2,n=s,l=lat
सुखी सुखिन् pos=a,g=m,c=1,n=s
pos=i
राम राम pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat