Original

न च संकुचितः पन्था येन वाली हतो गतः ।समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ १८ ॥

Segmented

न च संकुचितः पन्था येन वाली हतो गतः समये तिष्ठ सुग्रीव मा वालिन्-पन्थाम् अन्वगाः

Analysis

Word Lemma Parse
pos=i
pos=i
संकुचितः संकुञ्च् pos=va,g=m,c=1,n=s,f=part
पन्था पथिन् pos=n,g=,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
गतः गम् pos=va,g=m,c=1,n=s,f=part
समये समय pos=n,g=m,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
मा मा pos=i
वालिन् वालिन् pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
अन्वगाः अनुगा pos=v,p=2,n=s,l=lun