Original

कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः ।सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥ १७ ॥

Segmented

कृतम् चेन् न अभिजानीषे रामस्य अक्लिष्ट-कर्मणः सद्यस् त्वम् निशितैः बाणैः हतो द्रक्ष्यसि वालिनम्

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
चेन् चेद् pos=i
pos=i
अभिजानीषे अभिज्ञा pos=v,p=2,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
सद्यस् सद्यस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
वालिनम् वालिन् pos=n,g=m,c=2,n=s