Original

महाभागेन रामेण पापः करुणवेदिना ।हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ १६ ॥

Segmented

महाभागेन रामेण पापः करुण-वेदिना हरीणाम् प्रापितो राज्यम् त्वम् दुरात्मा महात्मना

Analysis

Word Lemma Parse
महाभागेन महाभाग pos=a,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
पापः पाप pos=a,g=m,c=1,n=s
करुण करुण pos=a,comp=y
वेदिना वेदिन् pos=a,g=m,c=3,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
प्रापितो प्रापय् pos=va,g=m,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s