Original

स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः ।न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥ १५ ॥

Segmented

स त्वम् ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः न त्वाम् रामो विजानीते सर्पम् मण्डूक-राविनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ग्राम्येषु ग्राम्य pos=a,g=m,c=7,n=p
भोगेषु भोग pos=n,g=m,c=7,n=p
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
मिथ्या मिथ्या pos=i
प्रतिश्रवः प्रतिश्रव pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
विजानीते विज्ञा pos=v,p=3,n=s,l=lat
सर्पम् सर्प pos=n,g=m,c=2,n=s
मण्डूक मण्डूक pos=n,comp=y
राविनम् राविन् pos=a,g=m,c=2,n=s