Original

ननु नाम कृतार्थेन त्वया रामस्य वानर ।सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ १४ ॥

Segmented

ननु नाम कृतार्थेन त्वया रामस्य वानर सीताया मार्गणे यत्नः कर्तव्यः कृतम् इच्छता

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
कृतार्थेन कृतार्थ pos=a,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रामस्य राम pos=n,g=m,c=6,n=s
वानर वानर pos=n,g=m,c=8,n=s
सीताया सीता pos=n,g=f,c=6,n=s
मार्गणे मार्गण pos=n,g=n,c=7,n=s
यत्नः यत्न pos=n,g=m,c=1,n=s
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कृतम् कृत pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part