Original

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ १३ ॥

Segmented

अनार्यस् त्वम् कृतघ्नः च मिथ्यावादी च वानर पूर्वम् कृतार्थो रामस्य न तत् प्रतिकरोषि यत्

Analysis

Word Lemma Parse
अनार्यस् अनार्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
pos=i
मिथ्यावादी मिथ्यावादिन् pos=a,g=m,c=1,n=s
pos=i
वानर वानर pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रतिकरोषि प्रतिकृ pos=v,p=2,n=s,l=lat
यत् यत् pos=i