Original

गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ।दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम ॥ ११ ॥

Segmented

गीतो ऽयम् ब्रह्मणा श्लोकः सर्व-लोक-नमस्कृतः दृष्ट्वा कृतघ्नम् क्रुद्धेन तम् निबोध प्लवंगम

Analysis

Word Lemma Parse
गीतो गा pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
श्लोकः श्लोक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
कृतघ्नम् कृतघ्न pos=a,g=m,c=2,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s