Original

पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ १० ॥

Segmented

पूर्वम् कृतार्थो मित्राणाम् न तत् प्रतिकरोति यः कृतघ्नः सर्व-भूतानाम् स वध्यः प्लवग-ईश्वर

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रतिकरोति प्रतिकृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
कृतघ्नः कृतघ्न pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
प्लवग प्लवग pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s