Original

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ १ ॥

Segmented

तम् अप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुष-ऋषभम् सुग्रीवो लक्ष्मणम् दृष्ट्वा बभूव व्यथ्-इन्द्रियः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिहतम् अप्रतिहत pos=a,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s