Original

विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर्नैकभूमिभिः ।ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ ८ ॥

Segmented

विन्ध्य-मेरु-गिरि-प्रस्थैः प्रासादैः न एक-भूमि ददर्श गिरि-नद्यः च विमलास् तत्र राघवः

Analysis

Word Lemma Parse
विन्ध्य विन्ध्य pos=n,comp=y
मेरु मेरु pos=n,comp=y
गिरि गिरि pos=n,comp=y
प्रस्थैः प्रस्थ pos=n,g=m,c=3,n=p
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
pos=i
एक एक pos=n,comp=y
भूमि भूमि pos=n,g=f,c=3,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
pos=i
विमलास् विमल pos=a,g=f,c=2,n=p
तत्र तत्र pos=i
राघवः राघव pos=n,g=m,c=1,n=s