Original

हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् ।सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ ५ ॥

Segmented

हर्म्य-प्रासाद-सम्बाधाम् नाना पण्य-उपशोभिताम् सर्व-काम-फलैः वृक्षैः पुष्पितैः उपशोभिताम्

Analysis

Word Lemma Parse
हर्म्य हर्म्य pos=n,comp=y
प्रासाद प्रासाद pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
नाना नाना pos=i
पण्य पण्य pos=n,comp=y
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part