Original

निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् ।बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ ३ ॥

Segmented

निःश्वसन्तम् तु तम् दृष्ट्वा क्रुद्धम् दशरथ-आत्मजम् बभूवुः हरयस् त्रस्ता न च एनम् पर्यवारयन्

Analysis

Word Lemma Parse
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
हरयस् हरि pos=n,g=m,c=1,n=p
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan