Original

रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः ।ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशालनेत्रम् ॥ २७ ॥

Segmented

रुमाम् तु वीरः परिरभ्य गाढम् वर-आसन-स्थः वर-हेम-वर्णः ददर्श सौमित्रिम् अदीन-सत्त्वम् विशाल-नेत्रः सु विशाल-नेत्रम्

Analysis

Word Lemma Parse
रुमाम् रुमा pos=n,g=f,c=2,n=s
तु तु pos=i
वीरः वीर pos=n,g=m,c=1,n=s
परिरभ्य परिरभ् pos=vi
गाढम् गाढम् pos=i
वर वर pos=a,comp=y
आसन आसन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
वर वर pos=a,comp=y
हेम हेमन् pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
विशाल विशाल pos=a,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
सु सु pos=i
विशाल विशाल pos=a,comp=y
नेत्रम् नेत्र pos=n,g=m,c=2,n=s