Original

दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् ।दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् ।दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् ॥ २६ ॥

Segmented

दिव्य-आभरण-चित्र-अङ्गम् दिव्य-रूपम् यशस्विनम् दिव्य-माल्य-अम्बर-धरम् महा-इन्द्रम् इव दुर्जयम् दिव्य-आभरण-माल्याभिः प्रमदाभिः समावृतम्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
माल्याभिः माल्य pos=n,g=f,c=3,n=p
प्रमदाभिः प्रमदा pos=n,g=f,c=3,n=p
समावृतम् समावृ pos=va,g=m,c=2,n=s,f=part