Original

ततः सुग्रीवमासीनं काञ्चने परमासने ।महार्हास्तरणोपेते ददर्शादित्यसंनिभम् ॥ २५ ॥

Segmented

ततः सुग्रीवम् आसीनम् काञ्चने परम-आसने महार्ह-आस्तरण-उपेते ददर्श आदित्य-संनिभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
काञ्चने काञ्चन pos=a,g=n,c=7,n=s
परम परम pos=a,comp=y
आसने आसन pos=n,g=n,c=7,n=s
महार्ह महार्ह pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
उपेते उपे pos=va,g=n,c=7,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
आदित्य आदित्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s