Original

नातृप्तान्नाति च व्यग्रान्नानुदात्तपरिच्छदान् ।सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ २४ ॥

Segmented

न अतृप्तान् न अति च व्यग्रान् न अनुदात्त-परिच्छदान् सुग्रीव-अनुचरान् च अपि लक्षयामास लक्ष्मणः

Analysis

Word Lemma Parse
pos=i
अतृप्तान् अतृप्त pos=a,g=m,c=2,n=p
pos=i
अति अति pos=i
pos=i
व्यग्रान् व्यग्र pos=a,g=m,c=2,n=p
pos=i
अनुदात्त अनुदात्त pos=n,comp=y
परिच्छदान् परिच्छद pos=n,g=m,c=2,n=p
सुग्रीव सुग्रीव pos=n,comp=y
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
लक्षयामास लक्षय् pos=v,p=3,n=s,l=lit
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s