Original

दृष्ट्वाभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः ।वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ २३ ॥

Segmented

दृष्ट्वा अभिजन-सम्पन्नाः चित्र-माल्य-कृत-स्रजः वर-माल्य-कृत-व्यग्राः भूषण-उत्तम-भूषिताः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
अभिजन अभिजन pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=f,c=2,n=p,f=part
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
स्रजः स्रज् pos=n,g=f,c=2,n=p
वर वर pos=a,comp=y
माल्य माल्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
व्यग्राः व्यग्र pos=a,g=f,c=2,n=p
भूषण भूषण pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
भूषिताः भूषय् pos=va,g=f,c=2,n=p,f=part