Original

बह्वीश्च विविधाकारा रूपयौवनगर्विताः ।स्त्रियः सुग्रीवभवने ददर्श स महाबलः ॥ २२ ॥

Segmented

बह्वीः च विविध-आकाराः रूप-यौवन-गर्विताः स्त्रियः सुग्रीव-भवने ददर्श स महा-बलः

Analysis

Word Lemma Parse
बह्वीः बहु pos=a,g=f,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=2,n=p
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
गर्विताः गर्वित pos=a,g=f,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
सुग्रीव सुग्रीव pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s