Original

हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः ।महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् ॥ २० ॥

Segmented

हैम-राजत-पर्यङ्कैः बहुभिः च वर-आसनैः महार्ह-आस्तरण-उपेतैः तत्र तत्र उपशोभितम्

Analysis

Word Lemma Parse
हैम हैम pos=a,comp=y
राजत राजत pos=a,comp=y
पर्यङ्कैः पर्यङ्क pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
pos=i
वर वर pos=a,comp=y
आसनैः आसन pos=n,g=n,c=3,n=p
महार्ह महार्ह pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
उपेतैः उपे pos=va,g=n,c=3,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part