Original

द्वारस्था हरयस्तत्र महाकाया महाबलाः ।बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ २ ॥

Segmented

द्वार-स्थाः हरयस् तत्र महा-कायाः महा-बलाः बभूवुः लक्ष्मणम् दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः

Analysis

Word Lemma Parse
द्वार द्वार pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
हरयस् हरि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part