Original

सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ।अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ॥ १८ ॥

Segmented

सुग्रीवस्य गृहम् रम्यम् प्रविवेश महा-बलः अवार्यमाणः सौमित्रिः महा-अभ्रम् इव भास्करः

Analysis

Word Lemma Parse
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अवार्यमाणः अवार्यमाण pos=a,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=2,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s