Original

हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः ।दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ १७ ॥

Segmented

हरिभिः संवृत-द्वारम् बलिभिः शस्त्र-पाणिभिः दिव्य-माल्य-आवृतम् शुभ्रम् तप्त-काञ्चन-तोरणम्

Analysis

Word Lemma Parse
हरिभिः हरि pos=n,g=m,c=3,n=p
संवृत संवृ pos=va,comp=y,f=part
द्वारम् द्वार pos=n,g=n,c=1,n=s
बलिभिः बलिन् pos=a,g=m,c=3,n=p
शस्त्र शस्त्र pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
शुभ्रम् शुभ्र pos=a,g=n,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
तोरणम् तोरण pos=n,g=n,c=1,n=s